इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि ।न निश्चिनोति हृदयं दोलायते मनः।। इत्यत्र कोऽलडूकारः ?

सन्देहः

क्षीण क्षीणोऽपि शशी भूयो भूयोऽपि वर्धते नित्यम् । विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु।।

व्यतिरेकः

साहित्यसाइिगतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः। तृणं न खादन्नपि जीवमानः, तद्भागधेयं परमं पशूनाम्।। इत्यत्र कोऽलडूकारः ?

रुपकम्

‘पड्कजं वा सुधांशुर्वा इति अस्माकं तु न निर्णयः’ इत्यत्र कोऽलडूकारः ?

सन्देह अलंकार:

अयं प्रमत्तमथुपस्त्वन्मुखं वेत्ति पड्कजम्’ इत्यत्र कोऽलडूकारः?

भ्रान्तिमान्

कस्मिन् विकल्पे ‘उपमा’ अलंकार: विद्यते

मुखं चन्द्रः इव

‘लतावधू:’ इत्यत्र कोऽलडूकार: ?

रूपकम्

‘भवितव्यानां द्वाराणि भवन्ति सर्वत्र इत्यत्र कोऽलडूकारः ?

अर्थान्तरन्यासः

‘उत्प्रेक्षालंकारे ‘उत्प्रेक्षा’ शब्दस्य कोऽर्थ: ?

संभावना